Original

एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः ।दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ४७ ॥

Segmented

एतस्मात् कारणाद् घोरो वर्तते स्म जन-क्षयः दैवाद् वा पुरुष-व्याघ्र तव च अपनयात् नृप

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
घोरो घोर pos=a,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
दैवाद् दैव pos=n,g=n,c=5,n=s
वा वा pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अपनयात् अपनय pos=n,g=m,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s