Original

न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।रक्षन्ति समरे प्राणान्कौरवा वा विशां पते ॥ ४६ ॥

Segmented

न हि पाण्डु-सुताः राजन् स सैन्याः स पदानुगाः रक्षन्ति समरे प्राणान् कौरवा वा विशाम् पते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
कौरवा कौरव pos=n,g=m,c=1,n=p
वा वा pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s