Original

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ ४४ ॥

Segmented

ततः प्रववृते युद्धम् कुरूणाम् पाण्डवैः सह अक्ष-द्यूत-कृतम् राजन् सु घोरम् वैशसम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
अक्ष अक्ष pos=n,comp=y
द्यूत द्यूत pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
वैशसम् वैशस pos=n,g=n,c=1,n=s
तदा तदा pos=i