Original

भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत ।युध्यध्वमनहंकाराः किं चिरं कुरुथेति च ॥ ४३ ॥

Segmented

भीष्मम् द्रोणम् कृपम् च एव शल्यम् च उवाच भारत युध्यध्वम् अनहंकाराः किम् चिरम् कुरुथ इति च

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
अनहंकाराः अनहंकार pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
चिरम् चिरम् pos=i
कुरुथ कृ pos=v,p=2,n=p,l=lat
इति इति pos=i
pos=i