Original

ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः ।आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ ४२ ॥

Segmented

ता निशम्य तदा वाचः सर्व-योधैः उदाहृताः आगस्कृत् सर्व-लोकस्य पुत्रो दुर्योधनः ते

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=2,n=p
निशम्य निशामय् pos=vi
तदा तदा pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
सर्व सर्व pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p
उदाहृताः उदाहृ pos=va,g=f,c=2,n=p,f=part
आगस्कृत् आगस्कृत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s