Original

एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत ।पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ ४१ ॥

Segmented

एवम् बहुविधा वाचः श्रूयन्ते स्म अत्र भारत पाण्डव-स्तव-संयुक्ताः पुत्राणाम् ते सु दारुणाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधा बहुविध pos=a,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
अत्र अत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
पाण्डव पाण्डव pos=n,comp=y
स्तव स्तव pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=f,c=1,n=p,f=part
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=1,n=p