Original

गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः ।कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ ४० ॥

Segmented

गुणवत्सु कथम् द्वेषम् धार्तराष्ट्रो जनेश्वरः कृतवान् पाण्डु-पुत्रेषु पाप-आत्मा लोभ-मोहितः

Analysis

Word Lemma Parse
गुणवत्सु गुणवत् pos=a,g=m,c=7,n=p
कथम् कथम् pos=i
द्वेषम् द्वेष pos=n,g=m,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part