Original

धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा ।भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ ४ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदः तथा भीष्मम् आसाद्य समरे शरैः जघ्नुः महा-रथम्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
विराटो विराट pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
तथा तथा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s