Original

प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् ।दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः ॥ ३९ ॥

Segmented

प्राक्रोशन् क्षत्रियाः तत्र दृष्ट्वा तद् वैशसम् महत् दुर्योधन-अपराधेन क्षयम् गच्छन्ति कौरवाः

Analysis

Word Lemma Parse
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वैशसम् वैशस pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कौरवाः कौरव pos=n,g=m,c=1,n=p