Original

अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् ।यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ ३८ ॥

Segmented

अपोवाह रणे भीरून् कश्मलेन अभिसंवृतान् यथा वैतरणी प्रेतान् प्रेतराज-पुरम् प्रति

Analysis

Word Lemma Parse
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीरून् भीरु pos=a,g=m,c=2,n=p
कश्मलेन कश्मल pos=n,g=m,c=3,n=s
अभिसंवृतान् अभिसंवृ pos=va,g=m,c=2,n=p,f=part
यथा यथा pos=i
वैतरणी वैतरणी pos=n,g=f,c=1,n=s
प्रेतान् प्रेत pos=n,g=m,c=2,n=p
प्रेतराज प्रेतराज pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i