Original

तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः ।प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे ॥ ३७ ॥

Segmented

ताम् नदीम् क्षत्रियाः शूरा हय-नाग-रथ-प्लवैः प्रतेरुः बहवो राजन् भयम् त्यक्त्वा महा-आहवे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
प्लवैः प्लव pos=n,g=m,c=3,n=p
प्रतेरुः प्रतृ pos=v,p=3,n=p,l=lit
बहवो बहु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s