Original

तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये ।प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ ३३ ॥

Segmented

तस्मिन् रौद्रे तथा युद्धे वर्तमाने महा-भये प्रावर्तत नदी घोरा शोणित-अन्त्र-तरंगिन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
रौद्रे रौद्र pos=a,g=n,c=7,n=s
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
नदी नदी pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
शोणित शोणित pos=n,comp=y
अन्त्र अन्त्र pos=n,comp=y
तरंगिन् तरंगिन् pos=a,g=f,c=1,n=s