Original

व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे ।एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम् ॥ ३२ ॥

Segmented

व्यमृद्नात् समरे राजन् तुरगान् च नरान् रणे एवम् ते बहुधा राजन् प्रमृद्नन्तः परस्परम्

Analysis

Word Lemma Parse
व्यमृद्नात् विमृद् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तुरगान् तुरग pos=n,g=m,c=2,n=p
pos=i
नरान् नर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रमृद्नन्तः प्रमृद् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s