Original

तथैव च रथान्राजन्संममर्द रणे गजः ।रथश्चैव समासाद्य पदातिं तुरगं तथा ॥ ३१ ॥

Segmented

तथा एव च रथान् राजन् संममर्द रणे गजः रथः च एव समासाद्य पदातिम् तुरगम् तथा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
संममर्द सम्मृद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
गजः गज pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
समासाद्य समासादय् pos=vi
पदातिम् पदाति pos=n,g=m,c=2,n=s
तुरगम् तुरग pos=n,g=m,c=2,n=s
तथा तथा pos=i