Original

गजो गजं समासाद्य द्रवमाणं महारणे ।ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा ॥ ३० ॥

Segmented

गजो गजम् समासाद्य द्रवमाणम् महा-रणे ययौ विमृद् तरसा पदातीन् वाजिनः तथा

Analysis

Word Lemma Parse
गजो गज pos=n,g=m,c=1,n=s
गजम् गज pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
द्रवमाणम् द्रु pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
ययौ या pos=v,p=3,n=s,l=lit
विमृद् विमृद् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
पदातीन् पदाति pos=n,g=m,c=2,n=p
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
तथा तथा pos=i