Original

संममर्द च तत्सैन्यं पिता देवव्रतस्तव ।धान्यानामिव लूनानां प्रकरं गोगणा इव ॥ ३ ॥

Segmented

संममर्द च तत् सैन्यम् पिता देवव्रतः ते धान्यानाम् इव लूनानाम् प्रकरम् गो गणाः इव

Analysis

Word Lemma Parse
संममर्द सम्मृद् pos=v,p=3,n=s,l=lit
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धान्यानाम् धान्य pos=n,g=n,c=6,n=p
इव इव pos=i
लूनानाम् लू pos=va,g=n,c=6,n=p,f=part
प्रकरम् प्रकर pos=n,g=m,c=2,n=s
गो गो pos=i
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i