Original

अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः ।द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ २९ ॥

Segmented

अश्व-आरोहान् हतैः अश्वैः गृहीत-असीन् समन्ततः द्रवमाणान् अपश्याम द्रावय् च संयुगे

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
हतैः हन् pos=va,g=m,c=3,n=p,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
गृहीत ग्रह् pos=va,comp=y,f=part
असीन् असि pos=n,g=m,c=2,n=p
समन्ततः समन्ततः pos=i
द्रवमाणान् द्रु pos=va,g=m,c=2,n=p,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
द्रावय् द्रावय् pos=va,g=m,c=2,n=p,f=part
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s