Original

नानादेशसमुत्थांश्च तुरगान्हेमभूषितान् ।वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ २८ ॥

Segmented

नाना देश-समुत्थान् च तुरगान् हेम-भूषितान् वातायमानान् अद्राक्षम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्थान् समुत्थ pos=a,g=m,c=2,n=p
pos=i
तुरगान् तुरग pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
वातायमानान् वाताय् pos=va,g=m,c=2,n=p,f=part
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i