Original

तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते ।प्रधावन्तोऽन्वपश्याम तव तेषां च संकुले ॥ २७ ॥

Segmented

तथा एव दन्तिभिः हीनान् गज-आरोहान् विशाम् पते प्रधावन्तो ऽन्वपश्याम तव तेषाम् च संकुले

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
हीनान् हा pos=va,g=m,c=2,n=p,f=part
गज गज pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रधावन्तो प्रधाव् pos=va,g=m,c=1,n=p,f=part
ऽन्वपश्याम अनुपश् pos=v,p=1,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संकुले संकुल pos=n,g=n,c=7,n=s