Original

विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश ।नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः ॥ २६ ॥

Segmented

विशीर्णैः विप्रधावन्तो दृश्यन्ते स्म दिशो दश नग-मेघ-प्रतीकाशैः जलद-उदय-निस्वनैः

Analysis

Word Lemma Parse
विशीर्णैः विशृ pos=va,g=n,c=3,n=p,f=part
विप्रधावन्तो विप्रधाव् pos=va,g=m,c=1,n=p,f=part
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
नग नग pos=n,comp=y
मेघ मेघ pos=n,comp=y
प्रतीकाशैः प्रतीकाश pos=n,g=m,c=3,n=p
जलद जलद pos=n,comp=y
उदय उदय pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p