Original

दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः ।मृद्नन्तः स्वान्यनीकानि संपेतुः सर्वशब्दगाः ॥ २४ ॥

Segmented

दन्तिन् च नर-श्रेष्ठ विहीना वर-सादिन् मृद्नन्तः स्वानि अनीकानि संपेतुः सर्व-शब्द-गाः

Analysis

Word Lemma Parse
दन्तिन् दन्तिन् pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
विहीना विहा pos=va,g=m,c=1,n=p,f=part
वर वर pos=a,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
मृद्नन्तः मृद् pos=va,g=m,c=1,n=p,f=part
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
गाः pos=a,g=m,c=1,n=p