Original

सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते ।विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ २३ ॥

Segmented

सर्व-लोक-ईश्वराः शूरासः तत्र तत्र विशाम् पते विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विप्रद्रुता विप्रद्रु pos=va,g=m,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
प्राकृता प्राकृत pos=a,g=m,c=1,n=p
इव इव pos=i
मानवाः मानव pos=n,g=m,c=1,n=p