Original

देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि ।ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥ २२ ॥

Segmented

देव-पुत्र-समाः रूपे शौर्ये शक्र-समाः युधि ऋद्ध्या वैश्रवणम् च अति नयेन च बृहस्पतिम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
रूपे रूप pos=n,g=n,c=7,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
शक्र शक्र pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
नयेन नय pos=n,g=m,c=3,n=s
pos=i
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s