Original

रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः ।कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः ॥ २१ ॥

Segmented

रथिनः च रथैः हीना वर्मिणः तेजसा युताः कुण्डल-उष्णीषिन् सर्वे निष्क-अङ्गद-विभूषिताः

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
वर्मिणः वर्मिन् pos=a,g=m,c=1,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
युताः युत pos=a,g=m,c=1,n=p
कुण्डल कुण्डल pos=n,comp=y
उष्णीषिन् उष्णीषिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निष्क निष्क pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part