Original

रथाश्च रथिभिर्हीना हतसारथयस्तथा ।विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ १९ ॥

Segmented

रथाः च रथिभिः हीना हत-सारथयः तथा विप्रद्रु-अश्वाः समरे दिशो जग्मुः समन्ततः

Analysis

Word Lemma Parse
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
रथिभिः रथिन् pos=n,g=m,c=3,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
सारथयः सारथि pos=n,g=m,c=1,n=p
तथा तथा pos=i
विप्रद्रु विप्रद्रु pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i