Original

अनयन्परलोकाय शरैः संनतपर्वभिः ।अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते ॥ १८ ॥

Segmented

अनयन् पर-लोकाय शरैः संनत-पर्वभिः अस्त्रैः च विविधैः घोरैः तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
अनयन् नी pos=v,p=3,n=p,l=lan
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s