Original

रथी रथिनमासाद्य प्राहिणोद्यमसादनम् ।तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ १७ ॥

Segmented

रथी रथिनम् आसाद्य प्राहिणोद् यम-सादनम् तथा इतरान् समासाद्य नर-नाग-अश्व-सादिन्

Analysis

Word Lemma Parse
रथी रथिन् pos=n,g=m,c=1,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
तथा तथा pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=2,n=p