Original

तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ १६ ॥

Segmented

तत्र आसीत् सु महत् युद्धम् तव तेषाम् च संकुलम् नर-अश्व-रथ-नागानाम् यम-राष्ट्र-विवर्धनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संकुलम् संकुल pos=a,g=n,c=1,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=1,n=s