Original

तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ १५ ॥

Segmented

तथा एव तावकाः सर्वे भीष्म-रक्षा-अर्थम् उद्यताः प्रत्युद्ययुः पाण्डु-सेनाम् सह सैन्याः नराधिप

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
सह सह pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s