Original

ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ १३ ॥

Segmented

ततो भीमो महा-राज द्रौपद्याः पञ्च च आत्मजाः केकया भ्रातरः पञ्च सात्यकिः च एव सात्वतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s