Original

सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ १२ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय भीष्मम् विव्याध पञ्चभिः सारथिम् च त्रिभिः बाणैः सु शितैः रण-मूर्ध्नि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सु सु pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s