Original

सोऽतिविद्धो महाराज भीष्मः संख्ये महात्मभिः ।वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ १० ॥

Segmented

सो ऽतिविद्धो महा-राज भीष्मः संख्ये महात्मभिः वसन्ते पुष्प-शबलः रक्त-अशोकः इव आबभौ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
वसन्ते वसन्त pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
शबलः शबल pos=a,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
अशोकः अशोक pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit