Original

संजय उवाच ।मध्याह्ने तु महाराज संग्रामः समपद्यत ।लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ १ ॥

Segmented

संजय उवाच मध्याह्ने तु महा-राज संग्रामः समपद्यत लोक-क्षय-करः रौद्रो भीष्मस्य सह सोमकैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
लोक लोक pos=n,comp=y
क्षय क्षय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
रौद्रो रौद्र pos=a,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सह सह pos=i
सोमकैः सोमक pos=n,g=m,c=3,n=p