Original

ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः ।वारयामास राजेन्द्र नचिरादिव भारत ॥ ८ ॥

Segmented

ततो ऽर्जुनम् रणे द्रोणः शरैः संनत-पर्वभिः वारयामास राज-इन्द्र नचिराद् इव भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नचिराद् नचिरात् pos=i
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s