Original

शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः ॥ ७ ॥

Segmented

शर-वृष्ट्या पुनः पार्थः छादयामास तम् रणे प्रजज्वाल च रोषेण गहने ऽग्निः इव उत्थितः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
गहने गहन pos=n,g=n,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part