Original

रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि ॥ ६ ॥

Segmented

रणे भारत पार्थेन द्रोणो विद्धः त्रिभिः शरैः न अचिन्तयत तान् बाणान् पार्थ-चाप-च्युतान् युधि

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अचिन्तयत चिन्तय् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
पार्थ पार्थ pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s