Original

न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ ५ ॥

Segmented

न क्षत्रिया रणे राजन् वर्जयन्ति परस्परम् निर्मर्यादम् हि युध्यन्ते पितृभिः भ्रातृभिः सह

Analysis

Word Lemma Parse
pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=2,n=s
हि हि pos=i
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
पितृभिः पितृ pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i