Original

संजय उवाच ।न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ ४ ॥

Segmented

संजय उवाच न द्रोणः समरे पार्थम् जानीते प्रियम् आत्मनः क्षत्र-धर्मम् पुरस्कृत्य पार्थो वा गुरुम् आहवे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
जानीते ज्ञा pos=v,p=3,n=s,l=lat
प्रियम् प्रिय pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
वा वा pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s