Original

द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ३८ ॥

Segmented

द्रु तैः महा-नागैः समन्ताद् भरत-ऋषभ दुर्योधन-बलम् सर्वम् पुनः आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
द्रु द्रु pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s