Original

शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः ।कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ ३६ ॥

Segmented

कृत-अङ्गदः शोणितेन रुद्र-वत् प्रत्यदृश्यत

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
रुद्र रुद्र pos=n,comp=y
वत् वत् pos=i
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan