Original

विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ।विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ।पातयामास समरे दण्डहस्त इवान्तकः ॥ ३५ ॥

Segmented

विषाणे दन्तिनम् गृह्य निर्विषाणम् अथ अकरोत् विषाणेन च तेन एव कुम्भे ऽभ्याहत्य दन्तिनम् पातयामास समरे दण्ड-हस्तः इव अन्तकः

Analysis

Word Lemma Parse
विषाणे विषाण pos=n,g=n,c=7,n=s
दन्तिनम् दन्तिन् pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
निर्विषाणम् निर्विषाण pos=a,g=m,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
विषाणेन विषाण pos=n,g=n,c=3,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
कुम्भे कुम्भ pos=n,g=m,c=7,n=s
ऽभ्याहत्य अभ्याहन् pos=vi
दन्तिनम् दन्तिन् pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
दण्ड दण्ड pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s