Original

बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ ३४ ॥

Segmented

बहुधा दारितः च एव विषाणैः तत्र दन्तिभिः फुल्ल-अशोक-निभः पार्थः शुशुभे रण-मूर्ध्नि

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
दारितः दारय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
विषाणैः विषाण pos=n,g=n,c=3,n=p
तत्र तत्र pos=i
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
फुल्ल फुल्ल pos=a,comp=y
अशोक अशोक pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s