Original

ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ ३३ ॥

Segmented

ते वध्यमाना बलिना भीमसेनेन दन्तिनः आर्त-नादम् रणे चक्रुः गर्जन्तो जलदा इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
बलिना बलिन् pos=a,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p
आर्त आर्त pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
गर्जन्तो गर्ज् pos=va,g=m,c=1,n=p,f=part
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i