Original

व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।महाभ्रजालमतुलं मातरिश्वेव संततम् ॥ ३२ ॥

Segmented

व्यधमत् स गज-अनीकम् गदया पाण्डव-ऋषभः महा-अभ्र-जालम् अतुलम् मातरिश्वा इव संततम्

Analysis

Word Lemma Parse
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
संततम् संतन् pos=va,g=n,c=2,n=s,f=part