Original

गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत ।मेघजालस्य महतो यथा मध्यगतो रविः ॥ ३१ ॥

Segmented

गज-मध्यम् अनुप्राप्तः पाण्डवः च व्यराजत मेघ-जालस्य महतो यथा मध्य-गतः रविः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
व्यराजत विराज् pos=v,p=3,n=s,l=lan
मेघ मेघ pos=n,comp=y
जालस्य जाल pos=n,g=n,c=6,n=s
महतो महत् pos=a,g=n,c=6,n=s
यथा यथा pos=i
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
रविः रवि pos=n,g=m,c=1,n=s