Original

तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ ३० ॥

Segmented

तम् उद्वीक्ष्य गदा-हस्तम् ततस् ते गज-सादिनः परिवव्रू रणे यत्ता भीमसेनम् समन्ततः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
सादिनः सादिन् pos=n,g=m,c=1,n=p
परिवव्रू परिवृ pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i