Original

तावुभौ रथिनौ संख्ये दृप्तौ सिंहाविवोत्कटौ ।कथं समीयतुर्युद्धे भारद्वाजधनंजयौ ॥ ३ ॥

Segmented

तौ उभौ रथिनौ संख्ये दृप्तौ सिंहौ इव उत्कटौ कथम् समीयतुः युद्धे भारद्वाज-धनंजयौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
रथिनौ रथिन् pos=n,g=m,c=1,n=d
संख्ये संख्य pos=n,g=n,c=7,n=s
दृप्तौ दृप् pos=va,g=m,c=1,n=d,f=part
सिंहौ सिंह pos=n,g=m,c=1,n=d
इव इव pos=i
उत्कटौ उत्कट pos=a,g=m,c=1,n=d
कथम् कथम् pos=i
समीयतुः समि pos=v,p=3,n=d,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
भारद्वाज भारद्वाज pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d