Original

ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत् ॥ २९ ॥

Segmented

ततस् तु रथिनाम् श्रेष्ठो गदाम् गृह्य महा-आहवे अवप्लुत्य रथात् तूर्णम् तव सैन्यम् अभीषयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अभीषयत् भीषय् pos=v,p=3,n=s,l=lan