Original

आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः ।लेलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ २८ ॥

Segmented

आपतन्तम् गज-अनीकम् दृष्ट्वा पार्थो वृकोदरः लेलिहन् सृक्किणी वीरो मृगराड् इव

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
लेलिहन् लेलिह् pos=va,g=m,c=1,n=s,f=part
सृक्किणी वीर pos=n,g=m,c=1,n=s
वीरो मृगराज् pos=n,g=m,c=1,n=s
मृगराड् इव pos=i
इव कानन pos=n,g=n,c=7,n=s