Original

भूरिश्रवाः शलश्चैव सौबलश्च विशां पते ।शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन् ॥ २६ ॥

Segmented

भूरिश्रवाः शलः च एव सौबलः च विशाम् पते शर-ओघैः विविधैः तूर्णम् माद्री-पुत्रौ अवारयन्

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
अवारयन् वारय् pos=v,p=3,n=p,l=lan